Declension table of ?iṣukṛt

Deva

MasculineSingularDualPlural
Nominativeiṣukṛt iṣukṛtau iṣukṛtaḥ
Vocativeiṣukṛt iṣukṛtau iṣukṛtaḥ
Accusativeiṣukṛtam iṣukṛtau iṣukṛtaḥ
Instrumentaliṣukṛtā iṣukṛdbhyām iṣukṛdbhiḥ
Dativeiṣukṛte iṣukṛdbhyām iṣukṛdbhyaḥ
Ablativeiṣukṛtaḥ iṣukṛdbhyām iṣukṛdbhyaḥ
Genitiveiṣukṛtaḥ iṣukṛtoḥ iṣukṛtām
Locativeiṣukṛti iṣukṛtoḥ iṣukṛtsu

Compound iṣukṛt -

Adverb -iṣukṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria