Declension table of ?iṣuhasta

Deva

NeuterSingularDualPlural
Nominativeiṣuhastam iṣuhaste iṣuhastāni
Vocativeiṣuhasta iṣuhaste iṣuhastāni
Accusativeiṣuhastam iṣuhaste iṣuhastāni
Instrumentaliṣuhastena iṣuhastābhyām iṣuhastaiḥ
Dativeiṣuhastāya iṣuhastābhyām iṣuhastebhyaḥ
Ablativeiṣuhastāt iṣuhastābhyām iṣuhastebhyaḥ
Genitiveiṣuhastasya iṣuhastayoḥ iṣuhastānām
Locativeiṣuhaste iṣuhastayoḥ iṣuhasteṣu

Compound iṣuhasta -

Adverb -iṣuhastam -iṣuhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria