Declension table of ?iṣudhyā

Deva

FeminineSingularDualPlural
Nominativeiṣudhyā iṣudhye iṣudhyāḥ
Vocativeiṣudhye iṣudhye iṣudhyāḥ
Accusativeiṣudhyām iṣudhye iṣudhyāḥ
Instrumentaliṣudhyayā iṣudhyābhyām iṣudhyābhiḥ
Dativeiṣudhyāyai iṣudhyābhyām iṣudhyābhyaḥ
Ablativeiṣudhyāyāḥ iṣudhyābhyām iṣudhyābhyaḥ
Genitiveiṣudhyāyāḥ iṣudhyayoḥ iṣudhyānām
Locativeiṣudhyāyām iṣudhyayoḥ iṣudhyāsu

Adverb -iṣudhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria