Declension table of ?iṣudhimat

Deva

MasculineSingularDualPlural
Nominativeiṣudhimān iṣudhimantau iṣudhimantaḥ
Vocativeiṣudhiman iṣudhimantau iṣudhimantaḥ
Accusativeiṣudhimantam iṣudhimantau iṣudhimataḥ
Instrumentaliṣudhimatā iṣudhimadbhyām iṣudhimadbhiḥ
Dativeiṣudhimate iṣudhimadbhyām iṣudhimadbhyaḥ
Ablativeiṣudhimataḥ iṣudhimadbhyām iṣudhimadbhyaḥ
Genitiveiṣudhimataḥ iṣudhimatoḥ iṣudhimatām
Locativeiṣudhimati iṣudhimatoḥ iṣudhimatsu

Compound iṣudhimat -

Adverb -iṣudhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria