Declension table of ?iṣubala

Deva

MasculineSingularDualPlural
Nominativeiṣubalaḥ iṣubalau iṣubalāḥ
Vocativeiṣubala iṣubalau iṣubalāḥ
Accusativeiṣubalam iṣubalau iṣubalān
Instrumentaliṣubalena iṣubalābhyām iṣubalaiḥ iṣubalebhiḥ
Dativeiṣubalāya iṣubalābhyām iṣubalebhyaḥ
Ablativeiṣubalāt iṣubalābhyām iṣubalebhyaḥ
Genitiveiṣubalasya iṣubalayoḥ iṣubalānām
Locativeiṣubale iṣubalayoḥ iṣubaleṣu

Compound iṣubala -

Adverb -iṣubalam -iṣubalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria