Declension table of ?iṣkṛta

Deva

NeuterSingularDualPlural
Nominativeiṣkṛtam iṣkṛte iṣkṛtāni
Vocativeiṣkṛta iṣkṛte iṣkṛtāni
Accusativeiṣkṛtam iṣkṛte iṣkṛtāni
Instrumentaliṣkṛtena iṣkṛtābhyām iṣkṛtaiḥ
Dativeiṣkṛtāya iṣkṛtābhyām iṣkṛtebhyaḥ
Ablativeiṣkṛtāt iṣkṛtābhyām iṣkṛtebhyaḥ
Genitiveiṣkṛtasya iṣkṛtayoḥ iṣkṛtānām
Locativeiṣkṛte iṣkṛtayoḥ iṣkṛteṣu

Compound iṣkṛta -

Adverb -iṣkṛtam -iṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria