Declension table of ?iṣīkāṭavī

Deva

FeminineSingularDualPlural
Nominativeiṣīkāṭavī iṣīkāṭavyau iṣīkāṭavyaḥ
Vocativeiṣīkāṭavi iṣīkāṭavyau iṣīkāṭavyaḥ
Accusativeiṣīkāṭavīm iṣīkāṭavyau iṣīkāṭavīḥ
Instrumentaliṣīkāṭavyā iṣīkāṭavībhyām iṣīkāṭavībhiḥ
Dativeiṣīkāṭavyai iṣīkāṭavībhyām iṣīkāṭavībhyaḥ
Ablativeiṣīkāṭavyāḥ iṣīkāṭavībhyām iṣīkāṭavībhyaḥ
Genitiveiṣīkāṭavyāḥ iṣīkāṭavyoḥ iṣīkāṭavīnām
Locativeiṣīkāṭavyām iṣīkāṭavyoḥ iṣīkāṭavīṣu

Compound iṣīkāṭavi - iṣīkāṭavī -

Adverb -iṣīkāṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria