Declension table of ?iṣīka

Deva

MasculineSingularDualPlural
Nominativeiṣīkaḥ iṣīkau iṣīkāḥ
Vocativeiṣīka iṣīkau iṣīkāḥ
Accusativeiṣīkam iṣīkau iṣīkān
Instrumentaliṣīkeṇa iṣīkābhyām iṣīkaiḥ iṣīkebhiḥ
Dativeiṣīkāya iṣīkābhyām iṣīkebhyaḥ
Ablativeiṣīkāt iṣīkābhyām iṣīkebhyaḥ
Genitiveiṣīkasya iṣīkayoḥ iṣīkāṇām
Locativeiṣīke iṣīkayoḥ iṣīkeṣu

Compound iṣīka -

Adverb -iṣīkam -iṣīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria