Declension table of ?iṣavya

Deva

NeuterSingularDualPlural
Nominativeiṣavyam iṣavye iṣavyāṇi
Vocativeiṣavya iṣavye iṣavyāṇi
Accusativeiṣavyam iṣavye iṣavyāṇi
Instrumentaliṣavyeṇa iṣavyābhyām iṣavyaiḥ
Dativeiṣavyāya iṣavyābhyām iṣavyebhyaḥ
Ablativeiṣavyāt iṣavyābhyām iṣavyebhyaḥ
Genitiveiṣavyasya iṣavyayoḥ iṣavyāṇām
Locativeiṣavye iṣavyayoḥ iṣavyeṣu

Compound iṣavya -

Adverb -iṣavyam -iṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria