Declension table of ?iṣan

Deva

NeuterSingularDualPlural
Nominativeiṣa iṣṇī iṣaṇī iṣāṇi
Vocativeiṣan iṣa iṣṇī iṣaṇī iṣāṇi
Accusativeiṣa iṣṇī iṣaṇī iṣāṇi
Instrumentaliṣṇā iṣabhyām iṣabhiḥ
Dativeiṣṇe iṣabhyām iṣabhyaḥ
Ablativeiṣṇaḥ iṣabhyām iṣabhyaḥ
Genitiveiṣṇaḥ iṣṇoḥ iṣṇām
Locativeiṣṇi iṣaṇi iṣṇoḥ iṣasu

Compound iṣa -

Adverb -iṣa -iṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria