Declension table of ?iṣṭiyājuka

Deva

NeuterSingularDualPlural
Nominativeiṣṭiyājukam iṣṭiyājuke iṣṭiyājukāni
Vocativeiṣṭiyājuka iṣṭiyājuke iṣṭiyājukāni
Accusativeiṣṭiyājukam iṣṭiyājuke iṣṭiyājukāni
Instrumentaliṣṭiyājukena iṣṭiyājukābhyām iṣṭiyājukaiḥ
Dativeiṣṭiyājukāya iṣṭiyājukābhyām iṣṭiyājukebhyaḥ
Ablativeiṣṭiyājukāt iṣṭiyājukābhyām iṣṭiyājukebhyaḥ
Genitiveiṣṭiyājukasya iṣṭiyājukayoḥ iṣṭiyājukānām
Locativeiṣṭiyājuke iṣṭiyājukayoḥ iṣṭiyājukeṣu

Compound iṣṭiyājuka -

Adverb -iṣṭiyājukam -iṣṭiyājukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria