Declension table of ?iṣṭiyājuka

Deva

MasculineSingularDualPlural
Nominativeiṣṭiyājukaḥ iṣṭiyājukau iṣṭiyājukāḥ
Vocativeiṣṭiyājuka iṣṭiyājukau iṣṭiyājukāḥ
Accusativeiṣṭiyājukam iṣṭiyājukau iṣṭiyājukān
Instrumentaliṣṭiyājukena iṣṭiyājukābhyām iṣṭiyājukaiḥ iṣṭiyājukebhiḥ
Dativeiṣṭiyājukāya iṣṭiyājukābhyām iṣṭiyājukebhyaḥ
Ablativeiṣṭiyājukāt iṣṭiyājukābhyām iṣṭiyājukebhyaḥ
Genitiveiṣṭiyājukasya iṣṭiyājukayoḥ iṣṭiyājukānām
Locativeiṣṭiyājuke iṣṭiyājukayoḥ iṣṭiyājukeṣu

Compound iṣṭiyājuka -

Adverb -iṣṭiyājukam -iṣṭiyājukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria