Declension table of ?iṣṭayajus

Deva

NeuterSingularDualPlural
Nominativeiṣṭayajuḥ iṣṭayajuṣī iṣṭayajūṃṣi
Vocativeiṣṭayajuḥ iṣṭayajuṣī iṣṭayajūṃṣi
Accusativeiṣṭayajuḥ iṣṭayajuṣī iṣṭayajūṃṣi
Instrumentaliṣṭayajuṣā iṣṭayajurbhyām iṣṭayajurbhiḥ
Dativeiṣṭayajuṣe iṣṭayajurbhyām iṣṭayajurbhyaḥ
Ablativeiṣṭayajuṣaḥ iṣṭayajurbhyām iṣṭayajurbhyaḥ
Genitiveiṣṭayajuṣaḥ iṣṭayajuṣoḥ iṣṭayajuṣām
Locativeiṣṭayajuṣi iṣṭayajuṣoḥ iṣṭayajuḥṣu

Compound iṣṭayajus -

Adverb -iṣṭayajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria