Declension table of ?iṣṭavrata

Deva

NeuterSingularDualPlural
Nominativeiṣṭavratam iṣṭavrate iṣṭavratāni
Vocativeiṣṭavrata iṣṭavrate iṣṭavratāni
Accusativeiṣṭavratam iṣṭavrate iṣṭavratāni
Instrumentaliṣṭavratena iṣṭavratābhyām iṣṭavrataiḥ
Dativeiṣṭavratāya iṣṭavratābhyām iṣṭavratebhyaḥ
Ablativeiṣṭavratāt iṣṭavratābhyām iṣṭavratebhyaḥ
Genitiveiṣṭavratasya iṣṭavratayoḥ iṣṭavratānām
Locativeiṣṭavrate iṣṭavratayoḥ iṣṭavrateṣu

Compound iṣṭavrata -

Adverb -iṣṭavratam -iṣṭavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria