Declension table of ?iṣṭatva

Deva

NeuterSingularDualPlural
Nominativeiṣṭatvam iṣṭatve iṣṭatvāni
Vocativeiṣṭatva iṣṭatve iṣṭatvāni
Accusativeiṣṭatvam iṣṭatve iṣṭatvāni
Instrumentaliṣṭatvena iṣṭatvābhyām iṣṭatvaiḥ
Dativeiṣṭatvāya iṣṭatvābhyām iṣṭatvebhyaḥ
Ablativeiṣṭatvāt iṣṭatvābhyām iṣṭatvebhyaḥ
Genitiveiṣṭatvasya iṣṭatvayoḥ iṣṭatvānām
Locativeiṣṭatve iṣṭatvayoḥ iṣṭatveṣu

Compound iṣṭatva -

Adverb -iṣṭatvam -iṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria