Declension table of ?iṣṭatama

Deva

NeuterSingularDualPlural
Nominativeiṣṭatamam iṣṭatame iṣṭatamāni
Vocativeiṣṭatama iṣṭatame iṣṭatamāni
Accusativeiṣṭatamam iṣṭatame iṣṭatamāni
Instrumentaliṣṭatamena iṣṭatamābhyām iṣṭatamaiḥ
Dativeiṣṭatamāya iṣṭatamābhyām iṣṭatamebhyaḥ
Ablativeiṣṭatamāt iṣṭatamābhyām iṣṭatamebhyaḥ
Genitiveiṣṭatamasya iṣṭatamayoḥ iṣṭatamānām
Locativeiṣṭatame iṣṭatamayoḥ iṣṭatameṣu

Compound iṣṭatama -

Adverb -iṣṭatamam -iṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria