Declension table of ?iṣṭasāhasa

Deva

NeuterSingularDualPlural
Nominativeiṣṭasāhasam iṣṭasāhase iṣṭasāhasāni
Vocativeiṣṭasāhasa iṣṭasāhase iṣṭasāhasāni
Accusativeiṣṭasāhasam iṣṭasāhase iṣṭasāhasāni
Instrumentaliṣṭasāhasena iṣṭasāhasābhyām iṣṭasāhasaiḥ
Dativeiṣṭasāhasāya iṣṭasāhasābhyām iṣṭasāhasebhyaḥ
Ablativeiṣṭasāhasāt iṣṭasāhasābhyām iṣṭasāhasebhyaḥ
Genitiveiṣṭasāhasasya iṣṭasāhasayoḥ iṣṭasāhasānām
Locativeiṣṭasāhase iṣṭasāhasayoḥ iṣṭasāhaseṣu

Compound iṣṭasāhasa -

Adverb -iṣṭasāhasam -iṣṭasāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria