Declension table of ?iṣṭasampādin

Deva

MasculineSingularDualPlural
Nominativeiṣṭasampādī iṣṭasampādinau iṣṭasampādinaḥ
Vocativeiṣṭasampādin iṣṭasampādinau iṣṭasampādinaḥ
Accusativeiṣṭasampādinam iṣṭasampādinau iṣṭasampādinaḥ
Instrumentaliṣṭasampādinā iṣṭasampādibhyām iṣṭasampādibhiḥ
Dativeiṣṭasampādine iṣṭasampādibhyām iṣṭasampādibhyaḥ
Ablativeiṣṭasampādinaḥ iṣṭasampādibhyām iṣṭasampādibhyaḥ
Genitiveiṣṭasampādinaḥ iṣṭasampādinoḥ iṣṭasampādinām
Locativeiṣṭasampādini iṣṭasampādinoḥ iṣṭasampādiṣu

Compound iṣṭasampādi -

Adverb -iṣṭasampādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria