Declension table of ?iṣṭaraśmi

Deva

NeuterSingularDualPlural
Nominativeiṣṭaraśmi iṣṭaraśminī iṣṭaraśmīni
Vocativeiṣṭaraśmi iṣṭaraśminī iṣṭaraśmīni
Accusativeiṣṭaraśmi iṣṭaraśminī iṣṭaraśmīni
Instrumentaliṣṭaraśminā iṣṭaraśmibhyām iṣṭaraśmibhiḥ
Dativeiṣṭaraśmine iṣṭaraśmibhyām iṣṭaraśmibhyaḥ
Ablativeiṣṭaraśminaḥ iṣṭaraśmibhyām iṣṭaraśmibhyaḥ
Genitiveiṣṭaraśminaḥ iṣṭaraśminoḥ iṣṭaraśmīnām
Locativeiṣṭaraśmini iṣṭaraśminoḥ iṣṭaraśmiṣu

Compound iṣṭaraśmi -

Adverb -iṣṭaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria