Declension table of ?iṣṭakacita

Deva

MasculineSingularDualPlural
Nominativeiṣṭakacitaḥ iṣṭakacitau iṣṭakacitāḥ
Vocativeiṣṭakacita iṣṭakacitau iṣṭakacitāḥ
Accusativeiṣṭakacitam iṣṭakacitau iṣṭakacitān
Instrumentaliṣṭakacitena iṣṭakacitābhyām iṣṭakacitaiḥ iṣṭakacitebhiḥ
Dativeiṣṭakacitāya iṣṭakacitābhyām iṣṭakacitebhyaḥ
Ablativeiṣṭakacitāt iṣṭakacitābhyām iṣṭakacitebhyaḥ
Genitiveiṣṭakacitasya iṣṭakacitayoḥ iṣṭakacitānām
Locativeiṣṭakacite iṣṭakacitayoḥ iṣṭakaciteṣu

Compound iṣṭakacita -

Adverb -iṣṭakacitam -iṣṭakacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria