Declension table of ?iṣṭakāsampad

Deva

FeminineSingularDualPlural
Nominativeiṣṭakāsampāt iṣṭakāsampadī iṣṭakāsampādau iṣṭakāsampādaḥ
Vocativeiṣṭakāsampāt iṣṭakāsampādau iṣṭakāsampādaḥ
Accusativeiṣṭakāsampādam iṣṭakāsampādau iṣṭakāsampādaḥ
Instrumentaliṣṭakāsampadā iṣṭakāsampādbhyām iṣṭakāsampādbhiḥ
Dativeiṣṭakāsampade iṣṭakāsampādbhyām iṣṭakāsampādbhyaḥ
Ablativeiṣṭakāsampadaḥ iṣṭakāsampādbhyām iṣṭakāsampādbhyaḥ
Genitiveiṣṭakāsampadaḥ iṣṭakāsampādoḥ iṣṭakāsampādām
Locativeiṣṭakāsampadi iṣṭakāsampādoḥ iṣṭakāsampātsu

Compound iṣṭakāsampat -

Adverb -iṣṭakāsampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria