Declension table of ?iṣṭakārāśi

Deva

MasculineSingularDualPlural
Nominativeiṣṭakārāśiḥ iṣṭakārāśī iṣṭakārāśayaḥ
Vocativeiṣṭakārāśe iṣṭakārāśī iṣṭakārāśayaḥ
Accusativeiṣṭakārāśim iṣṭakārāśī iṣṭakārāśīn
Instrumentaliṣṭakārāśinā iṣṭakārāśibhyām iṣṭakārāśibhiḥ
Dativeiṣṭakārāśaye iṣṭakārāśibhyām iṣṭakārāśibhyaḥ
Ablativeiṣṭakārāśeḥ iṣṭakārāśibhyām iṣṭakārāśibhyaḥ
Genitiveiṣṭakārāśeḥ iṣṭakārāśyoḥ iṣṭakārāśīnām
Locativeiṣṭakārāśau iṣṭakārāśyoḥ iṣṭakārāśiṣu

Compound iṣṭakārāśi -

Adverb -iṣṭakārāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria