Declension table of ?iṣṭakāpaśu

Deva

MasculineSingularDualPlural
Nominativeiṣṭakāpaśuḥ iṣṭakāpaśū iṣṭakāpaśavaḥ
Vocativeiṣṭakāpaśo iṣṭakāpaśū iṣṭakāpaśavaḥ
Accusativeiṣṭakāpaśum iṣṭakāpaśū iṣṭakāpaśūn
Instrumentaliṣṭakāpaśunā iṣṭakāpaśubhyām iṣṭakāpaśubhiḥ
Dativeiṣṭakāpaśave iṣṭakāpaśubhyām iṣṭakāpaśubhyaḥ
Ablativeiṣṭakāpaśoḥ iṣṭakāpaśubhyām iṣṭakāpaśubhyaḥ
Genitiveiṣṭakāpaśoḥ iṣṭakāpaśvoḥ iṣṭakāpaśūnām
Locativeiṣṭakāpaśau iṣṭakāpaśvoḥ iṣṭakāpaśuṣu

Compound iṣṭakāpaśu -

Adverb -iṣṭakāpaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria