Declension table of ?iṣṭakāmaya

Deva

NeuterSingularDualPlural
Nominativeiṣṭakāmayam iṣṭakāmaye iṣṭakāmayāni
Vocativeiṣṭakāmaya iṣṭakāmaye iṣṭakāmayāni
Accusativeiṣṭakāmayam iṣṭakāmaye iṣṭakāmayāni
Instrumentaliṣṭakāmayena iṣṭakāmayābhyām iṣṭakāmayaiḥ
Dativeiṣṭakāmayāya iṣṭakāmayābhyām iṣṭakāmayebhyaḥ
Ablativeiṣṭakāmayāt iṣṭakāmayābhyām iṣṭakāmayebhyaḥ
Genitiveiṣṭakāmayasya iṣṭakāmayayoḥ iṣṭakāmayānām
Locativeiṣṭakāmaye iṣṭakāmayayoḥ iṣṭakāmayeṣu

Compound iṣṭakāmaya -

Adverb -iṣṭakāmayam -iṣṭakāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria