Declension table of ?iṣṭakṛt

Deva

MasculineSingularDualPlural
Nominativeiṣṭakṛt iṣṭakṛtau iṣṭakṛtaḥ
Vocativeiṣṭakṛt iṣṭakṛtau iṣṭakṛtaḥ
Accusativeiṣṭakṛtam iṣṭakṛtau iṣṭakṛtaḥ
Instrumentaliṣṭakṛtā iṣṭakṛdbhyām iṣṭakṛdbhiḥ
Dativeiṣṭakṛte iṣṭakṛdbhyām iṣṭakṛdbhyaḥ
Ablativeiṣṭakṛtaḥ iṣṭakṛdbhyām iṣṭakṛdbhyaḥ
Genitiveiṣṭakṛtaḥ iṣṭakṛtoḥ iṣṭakṛtām
Locativeiṣṭakṛti iṣṭakṛtoḥ iṣṭakṛtsu

Compound iṣṭakṛt -

Adverb -iṣṭakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria