Declension table of ?iṣṭagandha

Deva

NeuterSingularDualPlural
Nominativeiṣṭagandham iṣṭagandhe iṣṭagandhāni
Vocativeiṣṭagandha iṣṭagandhe iṣṭagandhāni
Accusativeiṣṭagandham iṣṭagandhe iṣṭagandhāni
Instrumentaliṣṭagandhena iṣṭagandhābhyām iṣṭagandhaiḥ
Dativeiṣṭagandhāya iṣṭagandhābhyām iṣṭagandhebhyaḥ
Ablativeiṣṭagandhāt iṣṭagandhābhyām iṣṭagandhebhyaḥ
Genitiveiṣṭagandhasya iṣṭagandhayoḥ iṣṭagandhānām
Locativeiṣṭagandhe iṣṭagandhayoḥ iṣṭagandheṣu

Compound iṣṭagandha -

Adverb -iṣṭagandham -iṣṭagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria