Declension table of ?iṣṭāśva

Deva

NeuterSingularDualPlural
Nominativeiṣṭāśvam iṣṭāśve iṣṭāśvāni
Vocativeiṣṭāśva iṣṭāśve iṣṭāśvāni
Accusativeiṣṭāśvam iṣṭāśve iṣṭāśvāni
Instrumentaliṣṭāśvena iṣṭāśvābhyām iṣṭāśvaiḥ
Dativeiṣṭāśvāya iṣṭāśvābhyām iṣṭāśvebhyaḥ
Ablativeiṣṭāśvāt iṣṭāśvābhyām iṣṭāśvebhyaḥ
Genitiveiṣṭāśvasya iṣṭāśvayoḥ iṣṭāśvānām
Locativeiṣṭāśve iṣṭāśvayoḥ iṣṭāśveṣu

Compound iṣṭāśva -

Adverb -iṣṭāśvam -iṣṭāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria