Declension table of ?iṣṭāvat

Deva

NeuterSingularDualPlural
Nominativeiṣṭāvat iṣṭāvantī iṣṭāvatī iṣṭāvanti
Vocativeiṣṭāvat iṣṭāvantī iṣṭāvatī iṣṭāvanti
Accusativeiṣṭāvat iṣṭāvantī iṣṭāvatī iṣṭāvanti
Instrumentaliṣṭāvatā iṣṭāvadbhyām iṣṭāvadbhiḥ
Dativeiṣṭāvate iṣṭāvadbhyām iṣṭāvadbhyaḥ
Ablativeiṣṭāvataḥ iṣṭāvadbhyām iṣṭāvadbhyaḥ
Genitiveiṣṭāvataḥ iṣṭāvatoḥ iṣṭāvatām
Locativeiṣṭāvati iṣṭāvatoḥ iṣṭāvatsu

Adverb -iṣṭāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria