Declension table of ?iṣṭāvat

Deva

MasculineSingularDualPlural
Nominativeiṣṭāvān iṣṭāvantau iṣṭāvantaḥ
Vocativeiṣṭāvan iṣṭāvantau iṣṭāvantaḥ
Accusativeiṣṭāvantam iṣṭāvantau iṣṭāvataḥ
Instrumentaliṣṭāvatā iṣṭāvadbhyām iṣṭāvadbhiḥ
Dativeiṣṭāvate iṣṭāvadbhyām iṣṭāvadbhyaḥ
Ablativeiṣṭāvataḥ iṣṭāvadbhyām iṣṭāvadbhyaḥ
Genitiveiṣṭāvataḥ iṣṭāvatoḥ iṣṭāvatām
Locativeiṣṭāvati iṣṭāvatoḥ iṣṭāvatsu

Compound iṣṭāvat -

Adverb -iṣṭāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria