Declension table of ?iṣṭārthā

Deva

FeminineSingularDualPlural
Nominativeiṣṭārthā iṣṭārthe iṣṭārthāḥ
Vocativeiṣṭārthe iṣṭārthe iṣṭārthāḥ
Accusativeiṣṭārthām iṣṭārthe iṣṭārthāḥ
Instrumentaliṣṭārthayā iṣṭārthābhyām iṣṭārthābhiḥ
Dativeiṣṭārthāyai iṣṭārthābhyām iṣṭārthābhyaḥ
Ablativeiṣṭārthāyāḥ iṣṭārthābhyām iṣṭārthābhyaḥ
Genitiveiṣṭārthāyāḥ iṣṭārthayoḥ iṣṭārthānām
Locativeiṣṭārthāyām iṣṭārthayoḥ iṣṭārthāsu

Adverb -iṣṭārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria