Declension table of ?iṣṭākṛta

Deva

NeuterSingularDualPlural
Nominativeiṣṭākṛtam iṣṭākṛte iṣṭākṛtāni
Vocativeiṣṭākṛta iṣṭākṛte iṣṭākṛtāni
Accusativeiṣṭākṛtam iṣṭākṛte iṣṭākṛtāni
Instrumentaliṣṭākṛtena iṣṭākṛtābhyām iṣṭākṛtaiḥ
Dativeiṣṭākṛtāya iṣṭākṛtābhyām iṣṭākṛtebhyaḥ
Ablativeiṣṭākṛtāt iṣṭākṛtābhyām iṣṭākṛtebhyaḥ
Genitiveiṣṭākṛtasya iṣṭākṛtayoḥ iṣṭākṛtānām
Locativeiṣṭākṛte iṣṭākṛtayoḥ iṣṭākṛteṣu

Compound iṣṭākṛta -

Adverb -iṣṭākṛtam -iṣṭākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria