Declension table of ?iṣṭāhotrya

Deva

NeuterSingularDualPlural
Nominativeiṣṭāhotryam iṣṭāhotrye iṣṭāhotryāṇi
Vocativeiṣṭāhotrya iṣṭāhotrye iṣṭāhotryāṇi
Accusativeiṣṭāhotryam iṣṭāhotrye iṣṭāhotryāṇi
Instrumentaliṣṭāhotryeṇa iṣṭāhotryābhyām iṣṭāhotryaiḥ
Dativeiṣṭāhotryāya iṣṭāhotryābhyām iṣṭāhotryebhyaḥ
Ablativeiṣṭāhotryāt iṣṭāhotryābhyām iṣṭāhotryebhyaḥ
Genitiveiṣṭāhotryasya iṣṭāhotryayoḥ iṣṭāhotryāṇām
Locativeiṣṭāhotrye iṣṭāhotryayoḥ iṣṭāhotryeṣu

Compound iṣṭāhotrya -

Adverb -iṣṭāhotryam -iṣṭāhotryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria