Declension table of ?iḍikā

Deva

FeminineSingularDualPlural
Nominativeiḍikā iḍike iḍikāḥ
Vocativeiḍike iḍike iḍikāḥ
Accusativeiḍikām iḍike iḍikāḥ
Instrumentaliḍikayā iḍikābhyām iḍikābhiḥ
Dativeiḍikāyai iḍikābhyām iḍikābhyaḥ
Ablativeiḍikāyāḥ iḍikābhyām iḍikābhyaḥ
Genitiveiḍikāyāḥ iḍikayoḥ iḍikānām
Locativeiḍikāyām iḍikayoḥ iḍikāsu

Adverb -iḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria