Declension table of ?iḍānta

Deva

NeuterSingularDualPlural
Nominativeiḍāntam iḍānte iḍāntāni
Vocativeiḍānta iḍānte iḍāntāni
Accusativeiḍāntam iḍānte iḍāntāni
Instrumentaliḍāntena iḍāntābhyām iḍāntaiḥ
Dativeiḍāntāya iḍāntābhyām iḍāntebhyaḥ
Ablativeiḍāntāt iḍāntābhyām iḍāntebhyaḥ
Genitiveiḍāntasya iḍāntayoḥ iḍāntānām
Locativeiḍānte iḍāntayoḥ iḍānteṣu

Compound iḍānta -

Adverb -iḍāntam -iḍāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria