Declension table of ?iḍācamasa

Deva

MasculineSingularDualPlural
Nominativeiḍācamasaḥ iḍācamasau iḍācamasāḥ
Vocativeiḍācamasa iḍācamasau iḍācamasāḥ
Accusativeiḍācamasam iḍācamasau iḍācamasān
Instrumentaliḍācamasena iḍācamasābhyām iḍācamasaiḥ iḍācamasebhiḥ
Dativeiḍācamasāya iḍācamasābhyām iḍācamasebhyaḥ
Ablativeiḍācamasāt iḍācamasābhyām iḍācamasebhyaḥ
Genitiveiḍācamasasya iḍācamasayoḥ iḍācamasānām
Locativeiḍācamase iḍācamasayoḥ iḍācamaseṣu

Compound iḍācamasa -

Adverb -iḍācamasam -iḍācamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria