Declension table of ?hūtavatā

Deva

FeminineSingularDualPlural
Nominativehūtavatā hūtavate hūtavatāḥ
Vocativehūtavate hūtavate hūtavatāḥ
Accusativehūtavatām hūtavate hūtavatāḥ
Instrumentalhūtavatayā hūtavatābhyām hūtavatābhiḥ
Dativehūtavatāyai hūtavatābhyām hūtavatābhyaḥ
Ablativehūtavatāyāḥ hūtavatābhyām hūtavatābhyaḥ
Genitivehūtavatāyāḥ hūtavatayoḥ hūtavatānām
Locativehūtavatāyām hūtavatayoḥ hūtavatāsu

Adverb -hūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria