Declension table of ?hutaśeṣa

Deva

MasculineSingularDualPlural
Nominativehutaśeṣaḥ hutaśeṣau hutaśeṣāḥ
Vocativehutaśeṣa hutaśeṣau hutaśeṣāḥ
Accusativehutaśeṣam hutaśeṣau hutaśeṣān
Instrumentalhutaśeṣeṇa hutaśeṣābhyām hutaśeṣaiḥ hutaśeṣebhiḥ
Dativehutaśeṣāya hutaśeṣābhyām hutaśeṣebhyaḥ
Ablativehutaśeṣāt hutaśeṣābhyām hutaśeṣebhyaḥ
Genitivehutaśeṣasya hutaśeṣayoḥ hutaśeṣāṇām
Locativehutaśeṣe hutaśeṣayoḥ hutaśeṣeṣu

Compound hutaśeṣa -

Adverb -hutaśeṣam -hutaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria