Declension table of ?hutabhāga

Deva

NeuterSingularDualPlural
Nominativehutabhāgam hutabhāge hutabhāgāni
Vocativehutabhāga hutabhāge hutabhāgāni
Accusativehutabhāgam hutabhāge hutabhāgāni
Instrumentalhutabhāgena hutabhāgābhyām hutabhāgaiḥ
Dativehutabhāgāya hutabhāgābhyām hutabhāgebhyaḥ
Ablativehutabhāgāt hutabhāgābhyām hutabhāgebhyaḥ
Genitivehutabhāgasya hutabhāgayoḥ hutabhāgānām
Locativehutabhāge hutabhāgayoḥ hutabhāgeṣu

Compound hutabhāga -

Adverb -hutabhāgam -hutabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria