Declension table of ?hutāśaveśa

Deva

MasculineSingularDualPlural
Nominativehutāśaveśaḥ hutāśaveśau hutāśaveśāḥ
Vocativehutāśaveśa hutāśaveśau hutāśaveśāḥ
Accusativehutāśaveśam hutāśaveśau hutāśaveśān
Instrumentalhutāśaveśena hutāśaveśābhyām hutāśaveśaiḥ hutāśaveśebhiḥ
Dativehutāśaveśāya hutāśaveśābhyām hutāśaveśebhyaḥ
Ablativehutāśaveśāt hutāśaveśābhyām hutāśaveśebhyaḥ
Genitivehutāśaveśasya hutāśaveśayoḥ hutāśaveśānām
Locativehutāśaveśe hutāśaveśayoḥ hutāśaveśeṣu

Compound hutāśaveśa -

Adverb -hutāśaveśam -hutāśaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria