Declension table of ?hutāśasuta

Deva

MasculineSingularDualPlural
Nominativehutāśasutaḥ hutāśasutau hutāśasutāḥ
Vocativehutāśasuta hutāśasutau hutāśasutāḥ
Accusativehutāśasutam hutāśasutau hutāśasutān
Instrumentalhutāśasutena hutāśasutābhyām hutāśasutaiḥ hutāśasutebhiḥ
Dativehutāśasutāya hutāśasutābhyām hutāśasutebhyaḥ
Ablativehutāśasutāt hutāśasutābhyām hutāśasutebhyaḥ
Genitivehutāśasutasya hutāśasutayoḥ hutāśasutānām
Locativehutāśasute hutāśasutayoḥ hutāśasuteṣu

Compound hutāśasuta -

Adverb -hutāśasutam -hutāśasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria