Declension table of ?huliṅga

Deva

MasculineSingularDualPlural
Nominativehuliṅgaḥ huliṅgau huliṅgāḥ
Vocativehuliṅga huliṅgau huliṅgāḥ
Accusativehuliṅgam huliṅgau huliṅgān
Instrumentalhuliṅgena huliṅgābhyām huliṅgaiḥ huliṅgebhiḥ
Dativehuliṅgāya huliṅgābhyām huliṅgebhyaḥ
Ablativehuliṅgāt huliṅgābhyām huliṅgebhyaḥ
Genitivehuliṅgasya huliṅgayoḥ huliṅgānām
Locativehuliṅge huliṅgayoḥ huliṅgeṣu

Compound huliṅga -

Adverb -huliṅgam -huliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria