Declension table of ?huṃhuṅkāra

Deva

MasculineSingularDualPlural
Nominativehuṃhuṅkāraḥ huṃhuṅkārau huṃhuṅkārāḥ
Vocativehuṃhuṅkāra huṃhuṅkārau huṃhuṅkārāḥ
Accusativehuṃhuṅkāram huṃhuṅkārau huṃhuṅkārān
Instrumentalhuṃhuṅkāreṇa huṃhuṅkārābhyām huṃhuṅkāraiḥ huṃhuṅkārebhiḥ
Dativehuṃhuṅkārāya huṃhuṅkārābhyām huṃhuṅkārebhyaḥ
Ablativehuṃhuṅkārāt huṃhuṅkārābhyām huṃhuṅkārebhyaḥ
Genitivehuṃhuṅkārasya huṃhuṅkārayoḥ huṃhuṅkārāṇām
Locativehuṃhuṅkāre huṃhuṅkārayoḥ huṃhuṅkāreṣu

Compound huṃhuṅkāra -

Adverb -huṃhuṅkāram -huṃhuṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria