Declension table of ?hrāsaka

Deva

MasculineSingularDualPlural
Nominativehrāsakaḥ hrāsakau hrāsakāḥ
Vocativehrāsaka hrāsakau hrāsakāḥ
Accusativehrāsakam hrāsakau hrāsakān
Instrumentalhrāsakena hrāsakābhyām hrāsakaiḥ hrāsakebhiḥ
Dativehrāsakāya hrāsakābhyām hrāsakebhyaḥ
Ablativehrāsakāt hrāsakābhyām hrāsakebhyaḥ
Genitivehrāsakasya hrāsakayoḥ hrāsakānām
Locativehrāsake hrāsakayoḥ hrāsakeṣu

Compound hrāsaka -

Adverb -hrāsakam -hrāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria