Declension table of ?hosiṅgakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativehosiṅgakṛṣṇaḥ hosiṅgakṛṣṇau hosiṅgakṛṣṇāḥ
Vocativehosiṅgakṛṣṇa hosiṅgakṛṣṇau hosiṅgakṛṣṇāḥ
Accusativehosiṅgakṛṣṇam hosiṅgakṛṣṇau hosiṅgakṛṣṇān
Instrumentalhosiṅgakṛṣṇena hosiṅgakṛṣṇābhyām hosiṅgakṛṣṇaiḥ hosiṅgakṛṣṇebhiḥ
Dativehosiṅgakṛṣṇāya hosiṅgakṛṣṇābhyām hosiṅgakṛṣṇebhyaḥ
Ablativehosiṅgakṛṣṇāt hosiṅgakṛṣṇābhyām hosiṅgakṛṣṇebhyaḥ
Genitivehosiṅgakṛṣṇasya hosiṅgakṛṣṇayoḥ hosiṅgakṛṣṇānām
Locativehosiṅgakṛṣṇe hosiṅgakṛṣṇayoḥ hosiṅgakṛṣṇeṣu

Compound hosiṅgakṛṣṇa -

Adverb -hosiṅgakṛṣṇam -hosiṅgakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria