Declension table of ?horāśāstrasudhānidhi

Deva

MasculineSingularDualPlural
Nominativehorāśāstrasudhānidhiḥ horāśāstrasudhānidhī horāśāstrasudhānidhayaḥ
Vocativehorāśāstrasudhānidhe horāśāstrasudhānidhī horāśāstrasudhānidhayaḥ
Accusativehorāśāstrasudhānidhim horāśāstrasudhānidhī horāśāstrasudhānidhīn
Instrumentalhorāśāstrasudhānidhinā horāśāstrasudhānidhibhyām horāśāstrasudhānidhibhiḥ
Dativehorāśāstrasudhānidhaye horāśāstrasudhānidhibhyām horāśāstrasudhānidhibhyaḥ
Ablativehorāśāstrasudhānidheḥ horāśāstrasudhānidhibhyām horāśāstrasudhānidhibhyaḥ
Genitivehorāśāstrasudhānidheḥ horāśāstrasudhānidhyoḥ horāśāstrasudhānidhīnām
Locativehorāśāstrasudhānidhau horāśāstrasudhānidhyoḥ horāśāstrasudhānidhiṣu

Compound horāśāstrasudhānidhi -

Adverb -horāśāstrasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria