Declension table of ?homīya

Deva

NeuterSingularDualPlural
Nominativehomīyam homīye homīyāni
Vocativehomīya homīye homīyāni
Accusativehomīyam homīye homīyāni
Instrumentalhomīyena homīyābhyām homīyaiḥ
Dativehomīyāya homīyābhyām homīyebhyaḥ
Ablativehomīyāt homīyābhyām homīyebhyaḥ
Genitivehomīyasya homīyayoḥ homīyānām
Locativehomīye homīyayoḥ homīyeṣu

Compound homīya -

Adverb -homīyam -homīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria