Declension table of ?hitopadeṣṭṛ

Deva

NeuterSingularDualPlural
Nominativehitopadeṣṭṛ hitopadeṣṭṛṇī hitopadeṣṭṝṇi
Vocativehitopadeṣṭṛ hitopadeṣṭṛṇī hitopadeṣṭṝṇi
Accusativehitopadeṣṭṛ hitopadeṣṭṛṇī hitopadeṣṭṝṇi
Instrumentalhitopadeṣṭṛṇā hitopadeṣṭṛbhyām hitopadeṣṭṛbhiḥ
Dativehitopadeṣṭṛṇe hitopadeṣṭṛbhyām hitopadeṣṭṛbhyaḥ
Ablativehitopadeṣṭṛṇaḥ hitopadeṣṭṛbhyām hitopadeṣṭṛbhyaḥ
Genitivehitopadeṣṭṛṇaḥ hitopadeṣṭṛṇoḥ hitopadeṣṭṝṇām
Locativehitopadeṣṭṛṇi hitopadeṣṭṛṇoḥ hitopadeṣṭṛṣu

Compound hitopadeṣṭṛ -

Adverb -hitopadeṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria