Declension table of ?hitavacana

Deva

NeuterSingularDualPlural
Nominativehitavacanam hitavacane hitavacanāni
Vocativehitavacana hitavacane hitavacanāni
Accusativehitavacanam hitavacane hitavacanāni
Instrumentalhitavacanena hitavacanābhyām hitavacanaiḥ
Dativehitavacanāya hitavacanābhyām hitavacanebhyaḥ
Ablativehitavacanāt hitavacanābhyām hitavacanebhyaḥ
Genitivehitavacanasya hitavacanayoḥ hitavacanānām
Locativehitavacane hitavacanayoḥ hitavacaneṣu

Compound hitavacana -

Adverb -hitavacanam -hitavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria