Declension table of ?hitavākyasūtra

Deva

NeuterSingularDualPlural
Nominativehitavākyasūtram hitavākyasūtre hitavākyasūtrāṇi
Vocativehitavākyasūtra hitavākyasūtre hitavākyasūtrāṇi
Accusativehitavākyasūtram hitavākyasūtre hitavākyasūtrāṇi
Instrumentalhitavākyasūtreṇa hitavākyasūtrābhyām hitavākyasūtraiḥ
Dativehitavākyasūtrāya hitavākyasūtrābhyām hitavākyasūtrebhyaḥ
Ablativehitavākyasūtrāt hitavākyasūtrābhyām hitavākyasūtrebhyaḥ
Genitivehitavākyasūtrasya hitavākyasūtrayoḥ hitavākyasūtrāṇām
Locativehitavākyasūtre hitavākyasūtrayoḥ hitavākyasūtreṣu

Compound hitavākyasūtra -

Adverb -hitavākyasūtram -hitavākyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria