Declension table of ?hitapathya

Deva

NeuterSingularDualPlural
Nominativehitapathyam hitapathye hitapathyāni
Vocativehitapathya hitapathye hitapathyāni
Accusativehitapathyam hitapathye hitapathyāni
Instrumentalhitapathyena hitapathyābhyām hitapathyaiḥ
Dativehitapathyāya hitapathyābhyām hitapathyebhyaḥ
Ablativehitapathyāt hitapathyābhyām hitapathyebhyaḥ
Genitivehitapathyasya hitapathyayoḥ hitapathyānām
Locativehitapathye hitapathyayoḥ hitapathyeṣu

Compound hitapathya -

Adverb -hitapathyam -hitapathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria